Declension table of jātiśabda

Deva

MasculineSingularDualPlural
Nominativejātiśabdaḥ jātiśabdau jātiśabdāḥ
Vocativejātiśabda jātiśabdau jātiśabdāḥ
Accusativejātiśabdam jātiśabdau jātiśabdān
Instrumentaljātiśabdena jātiśabdābhyām jātiśabdaiḥ jātiśabdebhiḥ
Dativejātiśabdāya jātiśabdābhyām jātiśabdebhyaḥ
Ablativejātiśabdāt jātiśabdābhyām jātiśabdebhyaḥ
Genitivejātiśabdasya jātiśabdayoḥ jātiśabdānām
Locativejātiśabde jātiśabdayoḥ jātiśabdeṣu

Compound jātiśabda -

Adverb -jātiśabdam -jātiśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria