Declension table of jāmbavatīpariṇaya

Deva

MasculineSingularDualPlural
Nominativejāmbavatīpariṇayaḥ jāmbavatīpariṇayau jāmbavatīpariṇayāḥ
Vocativejāmbavatīpariṇaya jāmbavatīpariṇayau jāmbavatīpariṇayāḥ
Accusativejāmbavatīpariṇayam jāmbavatīpariṇayau jāmbavatīpariṇayān
Instrumentaljāmbavatīpariṇayena jāmbavatīpariṇayābhyām jāmbavatīpariṇayaiḥ jāmbavatīpariṇayebhiḥ
Dativejāmbavatīpariṇayāya jāmbavatīpariṇayābhyām jāmbavatīpariṇayebhyaḥ
Ablativejāmbavatīpariṇayāt jāmbavatīpariṇayābhyām jāmbavatīpariṇayebhyaḥ
Genitivejāmbavatīpariṇayasya jāmbavatīpariṇayayoḥ jāmbavatīpariṇayānām
Locativejāmbavatīpariṇaye jāmbavatīpariṇayayoḥ jāmbavatīpariṇayeṣu

Compound jāmbavatīpariṇaya -

Adverb -jāmbavatīpariṇayam -jāmbavatīpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria