Declension table of jñāpyatva

Deva

NeuterSingularDualPlural
Nominativejñāpyatvam jñāpyatve jñāpyatvāni
Vocativejñāpyatva jñāpyatve jñāpyatvāni
Accusativejñāpyatvam jñāpyatve jñāpyatvāni
Instrumentaljñāpyatvena jñāpyatvābhyām jñāpyatvaiḥ
Dativejñāpyatvāya jñāpyatvābhyām jñāpyatvebhyaḥ
Ablativejñāpyatvāt jñāpyatvābhyām jñāpyatvebhyaḥ
Genitivejñāpyatvasya jñāpyatvayoḥ jñāpyatvānām
Locativejñāpyatve jñāpyatvayoḥ jñāpyatveṣu

Compound jñāpyatva -

Adverb -jñāpyatvam -jñāpyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria