Declension table of gūḍhārtha

Deva

NeuterSingularDualPlural
Nominativegūḍhārtham gūḍhārthe gūḍhārthāni
Vocativegūḍhārtha gūḍhārthe gūḍhārthāni
Accusativegūḍhārtham gūḍhārthe gūḍhārthāni
Instrumentalgūḍhārthena gūḍhārthābhyām gūḍhārthaiḥ
Dativegūḍhārthāya gūḍhārthābhyām gūḍhārthebhyaḥ
Ablativegūḍhārthāt gūḍhārthābhyām gūḍhārthebhyaḥ
Genitivegūḍhārthasya gūḍhārthayoḥ gūḍhārthānām
Locativegūḍhārthe gūḍhārthayoḥ gūḍhārtheṣu

Compound gūḍhārtha -

Adverb -gūḍhārtham -gūḍhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria