Declension table of gurupañcamī

Deva

FeminineSingularDualPlural
Nominativegurupañcamī gurupañcamyau gurupañcamyaḥ
Vocativegurupañcami gurupañcamyau gurupañcamyaḥ
Accusativegurupañcamīm gurupañcamyau gurupañcamīḥ
Instrumentalgurupañcamyā gurupañcamībhyām gurupañcamībhiḥ
Dativegurupañcamyai gurupañcamībhyām gurupañcamībhyaḥ
Ablativegurupañcamyāḥ gurupañcamībhyām gurupañcamībhyaḥ
Genitivegurupañcamyāḥ gurupañcamyoḥ gurupañcamīnām
Locativegurupañcamyām gurupañcamyoḥ gurupañcamīṣu

Compound gurupañcami - gurupañcamī -

Adverb -gurupañcami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria