Declension table of guhyatara

Deva

NeuterSingularDualPlural
Nominativeguhyataram guhyatare guhyatarāṇi
Vocativeguhyatara guhyatare guhyatarāṇi
Accusativeguhyataram guhyatare guhyatarāṇi
Instrumentalguhyatareṇa guhyatarābhyām guhyataraiḥ
Dativeguhyatarāya guhyatarābhyām guhyatarebhyaḥ
Ablativeguhyatarāt guhyatarābhyām guhyatarebhyaḥ
Genitiveguhyatarasya guhyatarayoḥ guhyatarāṇām
Locativeguhyatare guhyatarayoḥ guhyatareṣu

Compound guhyatara -

Adverb -guhyataram -guhyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria