Declension table of guhyatama

Deva

NeuterSingularDualPlural
Nominativeguhyatamam guhyatame guhyatamāni
Vocativeguhyatama guhyatame guhyatamāni
Accusativeguhyatamam guhyatame guhyatamāni
Instrumentalguhyatamena guhyatamābhyām guhyatamaiḥ
Dativeguhyatamāya guhyatamābhyām guhyatamebhyaḥ
Ablativeguhyatamāt guhyatamābhyām guhyatamebhyaḥ
Genitiveguhyatamasya guhyatamayoḥ guhyatamānām
Locativeguhyatame guhyatamayoḥ guhyatameṣu

Compound guhyatama -

Adverb -guhyatamam -guhyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria