Declension table of guṇasthāna

Deva

NeuterSingularDualPlural
Nominativeguṇasthānam guṇasthāne guṇasthānāni
Vocativeguṇasthāna guṇasthāne guṇasthānāni
Accusativeguṇasthānam guṇasthāne guṇasthānāni
Instrumentalguṇasthānena guṇasthānābhyām guṇasthānaiḥ
Dativeguṇasthānāya guṇasthānābhyām guṇasthānebhyaḥ
Ablativeguṇasthānāt guṇasthānābhyām guṇasthānebhyaḥ
Genitiveguṇasthānasya guṇasthānayoḥ guṇasthānānām
Locativeguṇasthāne guṇasthānayoḥ guṇasthāneṣu

Compound guṇasthāna -

Adverb -guṇasthānam -guṇasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria