Declension table of guṇadoṣa

Deva

MasculineSingularDualPlural
Nominativeguṇadoṣaḥ guṇadoṣau guṇadoṣāḥ
Vocativeguṇadoṣa guṇadoṣau guṇadoṣāḥ
Accusativeguṇadoṣam guṇadoṣau guṇadoṣān
Instrumentalguṇadoṣeṇa guṇadoṣābhyām guṇadoṣaiḥ guṇadoṣebhiḥ
Dativeguṇadoṣāya guṇadoṣābhyām guṇadoṣebhyaḥ
Ablativeguṇadoṣāt guṇadoṣābhyām guṇadoṣebhyaḥ
Genitiveguṇadoṣasya guṇadoṣayoḥ guṇadoṣāṇām
Locativeguṇadoṣe guṇadoṣayoḥ guṇadoṣeṣu

Compound guṇadoṣa -

Adverb -guṇadoṣam -guṇadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria