Declension table of granthiparṇaka

Deva

MasculineSingularDualPlural
Nominativegranthiparṇakaḥ granthiparṇakau granthiparṇakāḥ
Vocativegranthiparṇaka granthiparṇakau granthiparṇakāḥ
Accusativegranthiparṇakam granthiparṇakau granthiparṇakān
Instrumentalgranthiparṇakena granthiparṇakābhyām granthiparṇakaiḥ granthiparṇakebhiḥ
Dativegranthiparṇakāya granthiparṇakābhyām granthiparṇakebhyaḥ
Ablativegranthiparṇakāt granthiparṇakābhyām granthiparṇakebhyaḥ
Genitivegranthiparṇakasya granthiparṇakayoḥ granthiparṇakānām
Locativegranthiparṇake granthiparṇakayoḥ granthiparṇakeṣu

Compound granthiparṇaka -

Adverb -granthiparṇakam -granthiparṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria