सुबन्तावली ग्रन्थिपर्ण

Roma

पुमान्एकद्विबहु
प्रथमाग्रन्थिपर्णः ग्रन्थिपर्णौ ग्रन्थिपर्णाः
सम्बोधनम्ग्रन्थिपर्ण ग्रन्थिपर्णौ ग्रन्थिपर्णाः
द्वितीयाग्रन्थिपर्णम् ग्रन्थिपर्णौ ग्रन्थिपर्णान्
तृतीयाग्रन्थिपर्णेन ग्रन्थिपर्णाभ्याम् ग्रन्थिपर्णैः ग्रन्थिपर्णेभिः
चतुर्थीग्रन्थिपर्णाय ग्रन्थिपर्णाभ्याम् ग्रन्थिपर्णेभ्यः
पञ्चमीग्रन्थिपर्णात् ग्रन्थिपर्णाभ्याम् ग्रन्थिपर्णेभ्यः
षष्ठीग्रन्थिपर्णस्य ग्रन्थिपर्णयोः ग्रन्थिपर्णानाम्
सप्तमीग्रन्थिपर्णे ग्रन्थिपर्णयोः ग्रन्थिपर्णेषु

समास ग्रन्थिपर्ण

अव्यय ॰ग्रन्थिपर्णम् ॰ग्रन्थिपर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria