Declension table of gomayanikāya

Deva

MasculineSingularDualPlural
Nominativegomayanikāyaḥ gomayanikāyau gomayanikāyāḥ
Vocativegomayanikāya gomayanikāyau gomayanikāyāḥ
Accusativegomayanikāyam gomayanikāyau gomayanikāyān
Instrumentalgomayanikāyena gomayanikāyābhyām gomayanikāyaiḥ gomayanikāyebhiḥ
Dativegomayanikāyāya gomayanikāyābhyām gomayanikāyebhyaḥ
Ablativegomayanikāyāt gomayanikāyābhyām gomayanikāyebhyaḥ
Genitivegomayanikāyasya gomayanikāyayoḥ gomayanikāyānām
Locativegomayanikāye gomayanikāyayoḥ gomayanikāyeṣu

Compound gomayanikāya -

Adverb -gomayanikāyam -gomayanikāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria