Declension table of gobrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativegobrāhmaṇaḥ gobrāhmaṇau gobrāhmaṇāḥ
Vocativegobrāhmaṇa gobrāhmaṇau gobrāhmaṇāḥ
Accusativegobrāhmaṇam gobrāhmaṇau gobrāhmaṇān
Instrumentalgobrāhmaṇena gobrāhmaṇābhyām gobrāhmaṇaiḥ gobrāhmaṇebhiḥ
Dativegobrāhmaṇāya gobrāhmaṇābhyām gobrāhmaṇebhyaḥ
Ablativegobrāhmaṇāt gobrāhmaṇābhyām gobrāhmaṇebhyaḥ
Genitivegobrāhmaṇasya gobrāhmaṇayoḥ gobrāhmaṇānām
Locativegobrāhmaṇe gobrāhmaṇayoḥ gobrāhmaṇeṣu

Compound gobrāhmaṇa -

Adverb -gobrāhmaṇam -gobrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria