Declension table of gītajayantī

Deva

FeminineSingularDualPlural
Nominativegītajayantī gītajayantyau gītajayantyaḥ
Vocativegītajayanti gītajayantyau gītajayantyaḥ
Accusativegītajayantīm gītajayantyau gītajayantīḥ
Instrumentalgītajayantyā gītajayantībhyām gītajayantībhiḥ
Dativegītajayantyai gītajayantībhyām gītajayantībhyaḥ
Ablativegītajayantyāḥ gītajayantībhyām gītajayantībhyaḥ
Genitivegītajayantyāḥ gītajayantyoḥ gītajayantīnām
Locativegītajayantyām gītajayantyoḥ gītajayantīṣu

Compound gītajayanti - gītajayantī -

Adverb -gītajayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria