सुबन्तावली गीर्वाणपदमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमागीर्वाणपदमञ्जरी गीर्वाणपदमञ्जर्यौ गीर्वाणपदमञ्जर्यः
सम्बोधनम्गीर्वाणपदमञ्जरि गीर्वाणपदमञ्जर्यौ गीर्वाणपदमञ्जर्यः
द्वितीयागीर्वाणपदमञ्जरीम् गीर्वाणपदमञ्जर्यौ गीर्वाणपदमञ्जरीः
तृतीयागीर्वाणपदमञ्जर्या गीर्वाणपदमञ्जरीभ्याम् गीर्वाणपदमञ्जरीभिः
चतुर्थीगीर्वाणपदमञ्जर्यै गीर्वाणपदमञ्जरीभ्याम् गीर्वाणपदमञ्जरीभ्यः
पञ्चमीगीर्वाणपदमञ्जर्याः गीर्वाणपदमञ्जरीभ्याम् गीर्वाणपदमञ्जरीभ्यः
षष्ठीगीर्वाणपदमञ्जर्याः गीर्वाणपदमञ्जर्योः गीर्वाणपदमञ्जरीणाम्
सप्तमीगीर्वाणपदमञ्जर्याम् गीर्वाणपदमञ्जर्योः गीर्वाणपदमञ्जरीषु

समास गीर्वाणपदमञ्जरि गीर्वाणपदमञ्जरी

अव्यय ॰गीर्वाणपदमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria