Declension table of gīrvāṇabhāṣā

Deva

FeminineSingularDualPlural
Nominativegīrvāṇabhāṣā gīrvāṇabhāṣe gīrvāṇabhāṣāḥ
Vocativegīrvāṇabhāṣe gīrvāṇabhāṣe gīrvāṇabhāṣāḥ
Accusativegīrvāṇabhāṣām gīrvāṇabhāṣe gīrvāṇabhāṣāḥ
Instrumentalgīrvāṇabhāṣayā gīrvāṇabhāṣābhyām gīrvāṇabhāṣābhiḥ
Dativegīrvāṇabhāṣāyai gīrvāṇabhāṣābhyām gīrvāṇabhāṣābhyaḥ
Ablativegīrvāṇabhāṣāyāḥ gīrvāṇabhāṣābhyām gīrvāṇabhāṣābhyaḥ
Genitivegīrvāṇabhāṣāyāḥ gīrvāṇabhāṣayoḥ gīrvāṇabhāṣāṇām
Locativegīrvāṇabhāṣāyām gīrvāṇabhāṣayoḥ gīrvāṇabhāṣāsu

Adverb -gīrvāṇabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria