Declension table of ghaṭasthayoga

Deva

MasculineSingularDualPlural
Nominativeghaṭasthayogaḥ ghaṭasthayogau ghaṭasthayogāḥ
Vocativeghaṭasthayoga ghaṭasthayogau ghaṭasthayogāḥ
Accusativeghaṭasthayogam ghaṭasthayogau ghaṭasthayogān
Instrumentalghaṭasthayogena ghaṭasthayogābhyām ghaṭasthayogaiḥ ghaṭasthayogebhiḥ
Dativeghaṭasthayogāya ghaṭasthayogābhyām ghaṭasthayogebhyaḥ
Ablativeghaṭasthayogāt ghaṭasthayogābhyām ghaṭasthayogebhyaḥ
Genitiveghaṭasthayogasya ghaṭasthayogayoḥ ghaṭasthayogānām
Locativeghaṭasthayoge ghaṭasthayogayoḥ ghaṭasthayogeṣu

Compound ghaṭasthayoga -

Adverb -ghaṭasthayogam -ghaṭasthayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria