Declension table of ghaṭapradīpa

Deva

MasculineSingularDualPlural
Nominativeghaṭapradīpaḥ ghaṭapradīpau ghaṭapradīpāḥ
Vocativeghaṭapradīpa ghaṭapradīpau ghaṭapradīpāḥ
Accusativeghaṭapradīpam ghaṭapradīpau ghaṭapradīpān
Instrumentalghaṭapradīpena ghaṭapradīpābhyām ghaṭapradīpaiḥ ghaṭapradīpebhiḥ
Dativeghaṭapradīpāya ghaṭapradīpābhyām ghaṭapradīpebhyaḥ
Ablativeghaṭapradīpāt ghaṭapradīpābhyām ghaṭapradīpebhyaḥ
Genitiveghaṭapradīpasya ghaṭapradīpayoḥ ghaṭapradīpānām
Locativeghaṭapradīpe ghaṭapradīpayoḥ ghaṭapradīpeṣu

Compound ghaṭapradīpa -

Adverb -ghaṭapradīpam -ghaṭapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria