Declension table of ghaṇṭāmāgha

Deva

MasculineSingularDualPlural
Nominativeghaṇṭāmāghaḥ ghaṇṭāmāghau ghaṇṭāmāghāḥ
Vocativeghaṇṭāmāgha ghaṇṭāmāghau ghaṇṭāmāghāḥ
Accusativeghaṇṭāmāgham ghaṇṭāmāghau ghaṇṭāmāghān
Instrumentalghaṇṭāmāghena ghaṇṭāmāghābhyām ghaṇṭāmāghaiḥ ghaṇṭāmāghebhiḥ
Dativeghaṇṭāmāghāya ghaṇṭāmāghābhyām ghaṇṭāmāghebhyaḥ
Ablativeghaṇṭāmāghāt ghaṇṭāmāghābhyām ghaṇṭāmāghebhyaḥ
Genitiveghaṇṭāmāghasya ghaṇṭāmāghayoḥ ghaṇṭāmāghānām
Locativeghaṇṭāmāghe ghaṇṭāmāghayoḥ ghaṇṭāmāgheṣu

Compound ghaṇṭāmāgha -

Adverb -ghaṇṭāmāgham -ghaṇṭāmāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria