Declension table of ghṛṣṇeśvara

Deva

MasculineSingularDualPlural
Nominativeghṛṣṇeśvaraḥ ghṛṣṇeśvarau ghṛṣṇeśvarāḥ
Vocativeghṛṣṇeśvara ghṛṣṇeśvarau ghṛṣṇeśvarāḥ
Accusativeghṛṣṇeśvaram ghṛṣṇeśvarau ghṛṣṇeśvarān
Instrumentalghṛṣṇeśvareṇa ghṛṣṇeśvarābhyām ghṛṣṇeśvaraiḥ ghṛṣṇeśvarebhiḥ
Dativeghṛṣṇeśvarāya ghṛṣṇeśvarābhyām ghṛṣṇeśvarebhyaḥ
Ablativeghṛṣṇeśvarāt ghṛṣṇeśvarābhyām ghṛṣṇeśvarebhyaḥ
Genitiveghṛṣṇeśvarasya ghṛṣṇeśvarayoḥ ghṛṣṇeśvarāṇām
Locativeghṛṣṇeśvare ghṛṣṇeśvarayoḥ ghṛṣṇeśvareṣu

Compound ghṛṣṇeśvara -

Adverb -ghṛṣṇeśvaram -ghṛṣṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria