Declension table of gaurapūrṇimā

Deva

FeminineSingularDualPlural
Nominativegaurapūrṇimā gaurapūrṇime gaurapūrṇimāḥ
Vocativegaurapūrṇime gaurapūrṇime gaurapūrṇimāḥ
Accusativegaurapūrṇimām gaurapūrṇime gaurapūrṇimāḥ
Instrumentalgaurapūrṇimayā gaurapūrṇimābhyām gaurapūrṇimābhiḥ
Dativegaurapūrṇimāyai gaurapūrṇimābhyām gaurapūrṇimābhyaḥ
Ablativegaurapūrṇimāyāḥ gaurapūrṇimābhyām gaurapūrṇimābhyaḥ
Genitivegaurapūrṇimāyāḥ gaurapūrṇimayoḥ gaurapūrṇimānām
Locativegaurapūrṇimāyām gaurapūrṇimayoḥ gaurapūrṇimāsu

Adverb -gaurapūrṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria