सुबन्तावली गन्धर्वगृहीत

Roma

पुमान्एकद्विबहु
प्रथमागन्धर्वगृहीतः गन्धर्वगृहीतौ गन्धर्वगृहीताः
सम्बोधनम्गन्धर्वगृहीत गन्धर्वगृहीतौ गन्धर्वगृहीताः
द्वितीयागन्धर्वगृहीतम् गन्धर्वगृहीतौ गन्धर्वगृहीतान्
तृतीयागन्धर्वगृहीतेन गन्धर्वगृहीताभ्याम् गन्धर्वगृहीतैः गन्धर्वगृहीतेभिः
चतुर्थीगन्धर्वगृहीताय गन्धर्वगृहीताभ्याम् गन्धर्वगृहीतेभ्यः
पञ्चमीगन्धर्वगृहीतात् गन्धर्वगृहीताभ्याम् गन्धर्वगृहीतेभ्यः
षष्ठीगन्धर्वगृहीतस्य गन्धर्वगृहीतयोः गन्धर्वगृहीतानाम्
सप्तमीगन्धर्वगृहीते गन्धर्वगृहीतयोः गन्धर्वगृहीतेषु

समास गन्धर्वगृहीत

अव्यय ॰गन्धर्वगृहीतम् ॰गन्धर्वगृहीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria