Declension table of gandhamādana

Deva

NeuterSingularDualPlural
Nominativegandhamādanam gandhamādane gandhamādanāni
Vocativegandhamādana gandhamādane gandhamādanāni
Accusativegandhamādanam gandhamādane gandhamādanāni
Instrumentalgandhamādanena gandhamādanābhyām gandhamādanaiḥ
Dativegandhamādanāya gandhamādanābhyām gandhamādanebhyaḥ
Ablativegandhamādanāt gandhamādanābhyām gandhamādanebhyaḥ
Genitivegandhamādanasya gandhamādanayoḥ gandhamādanānām
Locativegandhamādane gandhamādanayoḥ gandhamādaneṣu

Compound gandhamādana -

Adverb -gandhamādanam -gandhamādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria