Declension table of gamāgamika

Deva

MasculineSingularDualPlural
Nominativegamāgamikaḥ gamāgamikau gamāgamikāḥ
Vocativegamāgamika gamāgamikau gamāgamikāḥ
Accusativegamāgamikam gamāgamikau gamāgamikān
Instrumentalgamāgamikena gamāgamikābhyām gamāgamikaiḥ gamāgamikebhiḥ
Dativegamāgamikāya gamāgamikābhyām gamāgamikebhyaḥ
Ablativegamāgamikāt gamāgamikābhyām gamāgamikebhyaḥ
Genitivegamāgamikasya gamāgamikayoḥ gamāgamikānām
Locativegamāgamike gamāgamikayoḥ gamāgamikeṣu

Compound gamāgamika -

Adverb -gamāgamikam -gamāgamikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria