Declension table of gamāgama

Deva

MasculineSingularDualPlural
Nominativegamāgamaḥ gamāgamau gamāgamāḥ
Vocativegamāgama gamāgamau gamāgamāḥ
Accusativegamāgamam gamāgamau gamāgamān
Instrumentalgamāgamena gamāgamābhyām gamāgamaiḥ gamāgamebhiḥ
Dativegamāgamāya gamāgamābhyām gamāgamebhyaḥ
Ablativegamāgamāt gamāgamābhyām gamāgamebhyaḥ
Genitivegamāgamasya gamāgamayoḥ gamāgamānām
Locativegamāgame gamāgamayoḥ gamāgameṣu

Compound gamāgama -

Adverb -gamāgamam -gamāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria