Declension table of galitaka

Deva

MasculineSingularDualPlural
Nominativegalitakaḥ galitakau galitakāḥ
Vocativegalitaka galitakau galitakāḥ
Accusativegalitakam galitakau galitakān
Instrumentalgalitakena galitakābhyām galitakaiḥ galitakebhiḥ
Dativegalitakāya galitakābhyām galitakebhyaḥ
Ablativegalitakāt galitakābhyām galitakebhyaḥ
Genitivegalitakasya galitakayoḥ galitakānām
Locativegalitake galitakayoḥ galitakeṣu

Compound galitaka -

Adverb -galitakam -galitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria