Declension table of gajadāna

Deva

NeuterSingularDualPlural
Nominativegajadānam gajadāne gajadānāni
Vocativegajadāna gajadāne gajadānāni
Accusativegajadānam gajadāne gajadānāni
Instrumentalgajadānena gajadānābhyām gajadānaiḥ
Dativegajadānāya gajadānābhyām gajadānebhyaḥ
Ablativegajadānāt gajadānābhyām gajadānebhyaḥ
Genitivegajadānasya gajadānayoḥ gajadānānām
Locativegajadāne gajadānayoḥ gajadāneṣu

Compound gajadāna -

Adverb -gajadānam -gajadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria