Declension table of gaṅgādharamūrti

Deva

FeminineSingularDualPlural
Nominativegaṅgādharamūrtiḥ gaṅgādharamūrtī gaṅgādharamūrtayaḥ
Vocativegaṅgādharamūrte gaṅgādharamūrtī gaṅgādharamūrtayaḥ
Accusativegaṅgādharamūrtim gaṅgādharamūrtī gaṅgādharamūrtīḥ
Instrumentalgaṅgādharamūrtyā gaṅgādharamūrtibhyām gaṅgādharamūrtibhiḥ
Dativegaṅgādharamūrtyai gaṅgādharamūrtaye gaṅgādharamūrtibhyām gaṅgādharamūrtibhyaḥ
Ablativegaṅgādharamūrtyāḥ gaṅgādharamūrteḥ gaṅgādharamūrtibhyām gaṅgādharamūrtibhyaḥ
Genitivegaṅgādharamūrtyāḥ gaṅgādharamūrteḥ gaṅgādharamūrtyoḥ gaṅgādharamūrtīnām
Locativegaṅgādharamūrtyām gaṅgādharamūrtau gaṅgādharamūrtyoḥ gaṅgādharamūrtiṣu

Compound gaṅgādharamūrti -

Adverb -gaṅgādharamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria