Declension table of gātu_2

Deva

NeuterSingularDualPlural
Nominativegātu gātunī gātūni
Vocativegātu gātunī gātūni
Accusativegātu gātunī gātūni
Instrumentalgātunā gātubhyām gātubhiḥ
Dativegātune gātubhyām gātubhyaḥ
Ablativegātunaḥ gātubhyām gātubhyaḥ
Genitivegātunaḥ gātunoḥ gātūnām
Locativegātuni gātunoḥ gātuṣu

Compound gātu -

Adverb -gātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria