Declension table of gātu_2

Deva

FeminineSingularDualPlural
Nominativegātuḥ gātū gātavaḥ
Vocativegāto gātū gātavaḥ
Accusativegātum gātū gātūḥ
Instrumentalgātvā gātubhyām gātubhiḥ
Dativegātvai gātave gātubhyām gātubhyaḥ
Ablativegātvāḥ gātoḥ gātubhyām gātubhyaḥ
Genitivegātvāḥ gātoḥ gātvoḥ gātūnām
Locativegātvām gātau gātvoḥ gātuṣu

Compound gātu -

Adverb -gātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria