Declension table of gāruḍatantra

Deva

NeuterSingularDualPlural
Nominativegāruḍatantram gāruḍatantre gāruḍatantrāṇi
Vocativegāruḍatantra gāruḍatantre gāruḍatantrāṇi
Accusativegāruḍatantram gāruḍatantre gāruḍatantrāṇi
Instrumentalgāruḍatantreṇa gāruḍatantrābhyām gāruḍatantraiḥ
Dativegāruḍatantrāya gāruḍatantrābhyām gāruḍatantrebhyaḥ
Ablativegāruḍatantrāt gāruḍatantrābhyām gāruḍatantrebhyaḥ
Genitivegāruḍatantrasya gāruḍatantrayoḥ gāruḍatantrāṇām
Locativegāruḍatantre gāruḍatantrayoḥ gāruḍatantreṣu

Compound gāruḍatantra -

Adverb -gāruḍatantram -gāruḍatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria