Declension table of gāruḍa

Deva

NeuterSingularDualPlural
Nominativegāruḍam gāruḍe gāruḍāni
Vocativegāruḍa gāruḍe gāruḍāni
Accusativegāruḍam gāruḍe gāruḍāni
Instrumentalgāruḍena gāruḍābhyām gāruḍaiḥ
Dativegāruḍāya gāruḍābhyām gāruḍebhyaḥ
Ablativegāruḍāt gāruḍābhyām gāruḍebhyaḥ
Genitivegāruḍasya gāruḍayoḥ gāruḍānām
Locativegāruḍe gāruḍayoḥ gāruḍeṣu

Compound gāruḍa -

Adverb -gāruḍam -gāruḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria