Declension table of gaṇitayantra

Deva

NeuterSingularDualPlural
Nominativegaṇitayantram gaṇitayantre gaṇitayantrāṇi
Vocativegaṇitayantra gaṇitayantre gaṇitayantrāṇi
Accusativegaṇitayantram gaṇitayantre gaṇitayantrāṇi
Instrumentalgaṇitayantreṇa gaṇitayantrābhyām gaṇitayantraiḥ
Dativegaṇitayantrāya gaṇitayantrābhyām gaṇitayantrebhyaḥ
Ablativegaṇitayantrāt gaṇitayantrābhyām gaṇitayantrebhyaḥ
Genitivegaṇitayantrasya gaṇitayantrayoḥ gaṇitayantrāṇām
Locativegaṇitayantre gaṇitayantrayoḥ gaṇitayantreṣu

Compound gaṇitayantra -

Adverb -gaṇitayantram -gaṇitayantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria