Declension table of gaṇitasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativegaṇitasārasaṅgrahaḥ gaṇitasārasaṅgrahau gaṇitasārasaṅgrahāḥ
Vocativegaṇitasārasaṅgraha gaṇitasārasaṅgrahau gaṇitasārasaṅgrahāḥ
Accusativegaṇitasārasaṅgraham gaṇitasārasaṅgrahau gaṇitasārasaṅgrahān
Instrumentalgaṇitasārasaṅgraheṇa gaṇitasārasaṅgrahābhyām gaṇitasārasaṅgrahaiḥ gaṇitasārasaṅgrahebhiḥ
Dativegaṇitasārasaṅgrahāya gaṇitasārasaṅgrahābhyām gaṇitasārasaṅgrahebhyaḥ
Ablativegaṇitasārasaṅgrahāt gaṇitasārasaṅgrahābhyām gaṇitasārasaṅgrahebhyaḥ
Genitivegaṇitasārasaṅgrahasya gaṇitasārasaṅgrahayoḥ gaṇitasārasaṅgrahāṇām
Locativegaṇitasārasaṅgrahe gaṇitasārasaṅgrahayoḥ gaṇitasārasaṅgraheṣu

Compound gaṇitasārasaṅgraha -

Adverb -gaṇitasārasaṅgraham -gaṇitasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria