Declension table of gaṇitanyāya

Deva

MasculineSingularDualPlural
Nominativegaṇitanyāyaḥ gaṇitanyāyau gaṇitanyāyāḥ
Vocativegaṇitanyāya gaṇitanyāyau gaṇitanyāyāḥ
Accusativegaṇitanyāyam gaṇitanyāyau gaṇitanyāyān
Instrumentalgaṇitanyāyena gaṇitanyāyābhyām gaṇitanyāyaiḥ gaṇitanyāyebhiḥ
Dativegaṇitanyāyāya gaṇitanyāyābhyām gaṇitanyāyebhyaḥ
Ablativegaṇitanyāyāt gaṇitanyāyābhyām gaṇitanyāyebhyaḥ
Genitivegaṇitanyāyasya gaṇitanyāyayoḥ gaṇitanyāyānām
Locativegaṇitanyāye gaṇitanyāyayoḥ gaṇitanyāyeṣu

Compound gaṇitanyāya -

Adverb -gaṇitanyāyam -gaṇitanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria