Declension table of gaṇasūtra

Deva

NeuterSingularDualPlural
Nominativegaṇasūtram gaṇasūtre gaṇasūtrāṇi
Vocativegaṇasūtra gaṇasūtre gaṇasūtrāṇi
Accusativegaṇasūtram gaṇasūtre gaṇasūtrāṇi
Instrumentalgaṇasūtreṇa gaṇasūtrābhyām gaṇasūtraiḥ
Dativegaṇasūtrāya gaṇasūtrābhyām gaṇasūtrebhyaḥ
Ablativegaṇasūtrāt gaṇasūtrābhyām gaṇasūtrebhyaḥ
Genitivegaṇasūtrasya gaṇasūtrayoḥ gaṇasūtrāṇām
Locativegaṇasūtre gaṇasūtrayoḥ gaṇasūtreṣu

Compound gaṇasūtra -

Adverb -gaṇasūtram -gaṇasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria