सुबन्तावली गणपत्यथर्वशीर्ष

Roma

नपुंसकम्एकद्विबहु
प्रथमागणपत्यथर्वशीर्षम् गणपत्यथर्वशीर्षे गणपत्यथर्वशीर्षाणि
सम्बोधनम्गणपत्यथर्वशीर्ष गणपत्यथर्वशीर्षे गणपत्यथर्वशीर्षाणि
द्वितीयागणपत्यथर्वशीर्षम् गणपत्यथर्वशीर्षे गणपत्यथर्वशीर्षाणि
तृतीयागणपत्यथर्वशीर्षेण गणपत्यथर्वशीर्षाभ्याम् गणपत्यथर्वशीर्षैः
चतुर्थीगणपत्यथर्वशीर्षाय गणपत्यथर्वशीर्षाभ्याम् गणपत्यथर्वशीर्षेभ्यः
पञ्चमीगणपत्यथर्वशीर्षात् गणपत्यथर्वशीर्षाभ्याम् गणपत्यथर्वशीर्षेभ्यः
षष्ठीगणपत्यथर्वशीर्षस्य गणपत्यथर्वशीर्षयोः गणपत्यथर्वशीर्षाणाम्
सप्तमीगणपत्यथर्वशीर्षे गणपत्यथर्वशीर्षयोः गणपत्यथर्वशीर्षेषु

समास गणपत्यथर्वशीर्ष

अव्यय ॰गणपत्यथर्वशीर्षम् ॰गणपत्यथर्वशीर्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria