Declension table of gaḍu

Deva

MasculineSingularDualPlural
Nominativegaḍuḥ gaḍū gaḍavaḥ
Vocativegaḍo gaḍū gaḍavaḥ
Accusativegaḍum gaḍū gaḍūn
Instrumentalgaḍunā gaḍubhyām gaḍubhiḥ
Dativegaḍave gaḍubhyām gaḍubhyaḥ
Ablativegaḍoḥ gaḍubhyām gaḍubhyaḥ
Genitivegaḍoḥ gaḍvoḥ gaḍūnām
Locativegaḍau gaḍvoḥ gaḍuṣu

Compound gaḍu -

Adverb -gaḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria