Declension table of gaḍḍārikāpravāhanyāya

Deva

MasculineSingularDualPlural
Nominativegaḍḍārikāpravāhanyāyaḥ gaḍḍārikāpravāhanyāyau gaḍḍārikāpravāhanyāyāḥ
Vocativegaḍḍārikāpravāhanyāya gaḍḍārikāpravāhanyāyau gaḍḍārikāpravāhanyāyāḥ
Accusativegaḍḍārikāpravāhanyāyam gaḍḍārikāpravāhanyāyau gaḍḍārikāpravāhanyāyān
Instrumentalgaḍḍārikāpravāhanyāyena gaḍḍārikāpravāhanyāyābhyām gaḍḍārikāpravāhanyāyaiḥ gaḍḍārikāpravāhanyāyebhiḥ
Dativegaḍḍārikāpravāhanyāyāya gaḍḍārikāpravāhanyāyābhyām gaḍḍārikāpravāhanyāyebhyaḥ
Ablativegaḍḍārikāpravāhanyāyāt gaḍḍārikāpravāhanyāyābhyām gaḍḍārikāpravāhanyāyebhyaḥ
Genitivegaḍḍārikāpravāhanyāyasya gaḍḍārikāpravāhanyāyayoḥ gaḍḍārikāpravāhanyāyānām
Locativegaḍḍārikāpravāhanyāye gaḍḍārikāpravāhanyāyayoḥ gaḍḍārikāpravāhanyāyeṣu

Compound gaḍḍārikāpravāhanyāya -

Adverb -gaḍḍārikāpravāhanyāyam -gaḍḍārikāpravāhanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria