सुबन्तावली गड्डारिकाप्रवाह

Roma

पुमान्एकद्विबहु
प्रथमागड्डारिकाप्रवाहः गड्डारिकाप्रवाहौ गड्डारिकाप्रवाहाः
सम्बोधनम्गड्डारिकाप्रवाह गड्डारिकाप्रवाहौ गड्डारिकाप्रवाहाः
द्वितीयागड्डारिकाप्रवाहम् गड्डारिकाप्रवाहौ गड्डारिकाप्रवाहान्
तृतीयागड्डारिकाप्रवाहेण गड्डारिकाप्रवाहाभ्याम् गड्डारिकाप्रवाहैः गड्डारिकाप्रवाहेभिः
चतुर्थीगड्डारिकाप्रवाहाय गड्डारिकाप्रवाहाभ्याम् गड्डारिकाप्रवाहेभ्यः
पञ्चमीगड्डारिकाप्रवाहात् गड्डारिकाप्रवाहाभ्याम् गड्डारिकाप्रवाहेभ्यः
षष्ठीगड्डारिकाप्रवाहस्य गड्डारिकाप्रवाहयोः गड्डारिकाप्रवाहाणाम्
सप्तमीगड्डारिकाप्रवाहे गड्डारिकाप्रवाहयोः गड्डारिकाप्रवाहेषु

समास गड्डारिकाप्रवाह

अव्यय ॰गड्डारिकाप्रवाहम् ॰गड्डारिकाप्रवाहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria