Declension table of emuṣa

Deva

NeuterSingularDualPlural
Nominativeemuṣam emuṣe emuṣāṇi
Vocativeemuṣa emuṣe emuṣāṇi
Accusativeemuṣam emuṣe emuṣāṇi
Instrumentalemuṣeṇa emuṣābhyām emuṣaiḥ
Dativeemuṣāya emuṣābhyām emuṣebhyaḥ
Ablativeemuṣāt emuṣābhyām emuṣebhyaḥ
Genitiveemuṣasya emuṣayoḥ emuṣāṇām
Locativeemuṣe emuṣayoḥ emuṣeṣu

Compound emuṣa -

Adverb -emuṣam -emuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria