Declension table of ekaśabda

Deva

MasculineSingularDualPlural
Nominativeekaśabdaḥ ekaśabdau ekaśabdāḥ
Vocativeekaśabda ekaśabdau ekaśabdāḥ
Accusativeekaśabdam ekaśabdau ekaśabdān
Instrumentalekaśabdena ekaśabdābhyām ekaśabdaiḥ ekaśabdebhiḥ
Dativeekaśabdāya ekaśabdābhyām ekaśabdebhyaḥ
Ablativeekaśabdāt ekaśabdābhyām ekaśabdebhyaḥ
Genitiveekaśabdasya ekaśabdayoḥ ekaśabdānām
Locativeekaśabde ekaśabdayoḥ ekaśabdeṣu

Compound ekaśabda -

Adverb -ekaśabdam -ekaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria