सुबन्तावली एकप्रियदर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकप्रियदर्शनम् एकप्रियदर्शने एकप्रियदर्शनानि
सम्बोधनम्एकप्रियदर्शन एकप्रियदर्शने एकप्रियदर्शनानि
द्वितीयाएकप्रियदर्शनम् एकप्रियदर्शने एकप्रियदर्शनानि
तृतीयाएकप्रियदर्शनेन एकप्रियदर्शनाभ्याम् एकप्रियदर्शनैः
चतुर्थीएकप्रियदर्शनाय एकप्रियदर्शनाभ्याम् एकप्रियदर्शनेभ्यः
पञ्चमीएकप्रियदर्शनात् एकप्रियदर्शनाभ्याम् एकप्रियदर्शनेभ्यः
षष्ठीएकप्रियदर्शनस्य एकप्रियदर्शनयोः एकप्रियदर्शनानाम्
सप्तमीएकप्रियदर्शने एकप्रियदर्शनयोः एकप्रियदर्शनेषु

समास एकप्रियदर्शन

अव्यय ॰एकप्रियदर्शनम् ॰एकप्रियदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria