सुबन्तावली एकनवतितम

Roma

पुमान्एकद्विबहु
प्रथमाएकनवतितमः एकनवतितमौ एकनवतितमाः
सम्बोधनम्एकनवतितम एकनवतितमौ एकनवतितमाः
द्वितीयाएकनवतितमम् एकनवतितमौ एकनवतितमान्
तृतीयाएकनवतितमेन एकनवतितमाभ्याम् एकनवतितमैः एकनवतितमेभिः
चतुर्थीएकनवतितमाय एकनवतितमाभ्याम् एकनवतितमेभ्यः
पञ्चमीएकनवतितमात् एकनवतितमाभ्याम् एकनवतितमेभ्यः
षष्ठीएकनवतितमस्य एकनवतितमयोः एकनवतितमानाम्
सप्तमीएकनवतितमे एकनवतितमयोः एकनवतितमेषु

समास एकनवतितम

अव्यय ॰एकनवतितमम् ॰एकनवतितमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria