सुबन्तावली एकचत्वारिंशत्तम

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकचत्वारिंशत्तमम् एकचत्वारिंशत्तमे एकचत्वारिंशत्तमानि
सम्बोधनम्एकचत्वारिंशत्तम एकचत्वारिंशत्तमे एकचत्वारिंशत्तमानि
द्वितीयाएकचत्वारिंशत्तमम् एकचत्वारिंशत्तमे एकचत्वारिंशत्तमानि
तृतीयाएकचत्वारिंशत्तमेन एकचत्वारिंशत्तमाभ्याम् एकचत्वारिंशत्तमैः
चतुर्थीएकचत्वारिंशत्तमाय एकचत्वारिंशत्तमाभ्याम् एकचत्वारिंशत्तमेभ्यः
पञ्चमीएकचत्वारिंशत्तमात् एकचत्वारिंशत्तमाभ्याम् एकचत्वारिंशत्तमेभ्यः
षष्ठीएकचत्वारिंशत्तमस्य एकचत्वारिंशत्तमयोः एकचत्वारिंशत्तमानाम्
सप्तमीएकचत्वारिंशत्तमे एकचत्वारिंशत्तमयोः एकचत्वारिंशत्तमेषु

समास एकचत्वारिंशत्तम

अव्यय ॰एकचत्वारिंशत्तमम् ॰एकचत्वारिंशत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria