Declension table of ekacatvāriṃśattama

Deva

MasculineSingularDualPlural
Nominativeekacatvāriṃśattamaḥ ekacatvāriṃśattamau ekacatvāriṃśattamāḥ
Vocativeekacatvāriṃśattama ekacatvāriṃśattamau ekacatvāriṃśattamāḥ
Accusativeekacatvāriṃśattamam ekacatvāriṃśattamau ekacatvāriṃśattamān
Instrumentalekacatvāriṃśattamena ekacatvāriṃśattamābhyām ekacatvāriṃśattamaiḥ ekacatvāriṃśattamebhiḥ
Dativeekacatvāriṃśattamāya ekacatvāriṃśattamābhyām ekacatvāriṃśattamebhyaḥ
Ablativeekacatvāriṃśattamāt ekacatvāriṃśattamābhyām ekacatvāriṃśattamebhyaḥ
Genitiveekacatvāriṃśattamasya ekacatvāriṃśattamayoḥ ekacatvāriṃśattamānām
Locativeekacatvāriṃśattame ekacatvāriṃśattamayoḥ ekacatvāriṃśattameṣu

Compound ekacatvāriṃśattama -

Adverb -ekacatvāriṃśattamam -ekacatvāriṃśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria