Declension table of ekāśva

Deva

MasculineSingularDualPlural
Nominativeekāśvaḥ ekāśvau ekāśvāḥ
Vocativeekāśva ekāśvau ekāśvāḥ
Accusativeekāśvam ekāśvau ekāśvān
Instrumentalekāśvena ekāśvābhyām ekāśvaiḥ ekāśvebhiḥ
Dativeekāśvāya ekāśvābhyām ekāśvebhyaḥ
Ablativeekāśvāt ekāśvābhyām ekāśvebhyaḥ
Genitiveekāśvasya ekāśvayoḥ ekāśvānām
Locativeekāśve ekāśvayoḥ ekāśveṣu

Compound ekāśva -

Adverb -ekāśvam -ekāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria