Declension table of dvitala

Deva

NeuterSingularDualPlural
Nominativedvitalam dvitale dvitalāni
Vocativedvitala dvitale dvitalāni
Accusativedvitalam dvitale dvitalāni
Instrumentaldvitalena dvitalābhyām dvitalaiḥ
Dativedvitalāya dvitalābhyām dvitalebhyaḥ
Ablativedvitalāt dvitalābhyām dvitalebhyaḥ
Genitivedvitalasya dvitalayoḥ dvitalānām
Locativedvitale dvitalayoḥ dvitaleṣu

Compound dvitala -

Adverb -dvitalam -dvitalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria