Declension table of dvitala

Deva

MasculineSingularDualPlural
Nominativedvitalaḥ dvitalau dvitalāḥ
Vocativedvitala dvitalau dvitalāḥ
Accusativedvitalam dvitalau dvitalān
Instrumentaldvitalena dvitalābhyām dvitalaiḥ dvitalebhiḥ
Dativedvitalāya dvitalābhyām dvitalebhyaḥ
Ablativedvitalāt dvitalābhyām dvitalebhyaḥ
Genitivedvitalasya dvitalayoḥ dvitalānām
Locativedvitale dvitalayoḥ dvitaleṣu

Compound dvitala -

Adverb -dvitalam -dvitalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria