Declension table of dvijottama

Deva

NeuterSingularDualPlural
Nominativedvijottamam dvijottame dvijottamāni
Vocativedvijottama dvijottame dvijottamāni
Accusativedvijottamam dvijottame dvijottamāni
Instrumentaldvijottamena dvijottamābhyām dvijottamaiḥ
Dativedvijottamāya dvijottamābhyām dvijottamebhyaḥ
Ablativedvijottamāt dvijottamābhyām dvijottamebhyaḥ
Genitivedvijottamasya dvijottamayoḥ dvijottamānām
Locativedvijottame dvijottamayoḥ dvijottameṣu

Compound dvijottama -

Adverb -dvijottamam -dvijottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria